A 1215-69 Tārākavaca

Manuscript culture infobox

Filmed in: A 1215/69
Title: Tārākavaca
Dimensions: 24.1 x 8.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Tārātantra*2; = B 686/30; continues to A 1216/1

Reel No. A 1215-69

Inventory No.

Title Ugratārākavaca OR Sarvakāmaprada

Remarks part of the Rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State part of a larger manuscript? The text is complete.

Size 25.3 x 8.8 cm

Binding Hole(s) none

Folios 4

Lines per Folio 7

Foliation figures in the middle of the right-margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Folio number begins with "157". The text is complete.

Marginal title varies from folio to folio: sarvakāma.; sarva.prada; sa.kā.pra; sa.kā.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrītāriṇyai namaḥ ||

īśvarovāca ||
koṭitantreṣu gopyā hi vidyātibhayamocani ||
divyaṃ hi kavacaṃ tasyāḥ śṛṇuṣva sarvvakāmadam || 1 ||
oṃ tārākavacasyākṣobhya ṛṣis tṛṣṭup chando bhavānītārā devatā
sarvamantrasamṛddhaye viniyogaḥ ||
praṇavo me śire pātu brahmarūpā maheśvarī || 2 ||
[[lalāṭe pātu hrīṃkāro bījarūpā maheśvarī ||
strīṃkāraḥ pātu vadane lajjārūpā maheśvarī ||]]
hūṃkāraḥ pātu hṛdaye || bhavānī sarvarūpadhvak ||
phaṭkāraḥ pātu sarvāṅge sarvasiddhiphalapradā || 3 ||
kharvā mām pātu deveśi gaṃḍayugme bhayāpahā ||
nimnodari sadā skandh⟨e⟩[a]yugme pātu maheśvarī || 4 ||
vyāghracarmāvṛtakaṭī pātu devī śivapriyā ||
pīnonnatastanī pātu pārśv⟪e⟫ayugme maheśvarī || 5 || (fol. 157r1–7)

End

maghāyāṃ śravaṇāyām vā revatyāṃ vā viśeṣataḥ ||
[[siṃharāśau gate candre karkaṭasthe divākare |
mīnarāśau gurau yāte vṛścikasthe śanaiścare ||
likhitvā dhārayed yas tu uttarābhimukho bhavan ||
śmaśāne prāntare vāpi śūnyāgāre viśeṣataḥ ||]]
niśāyān tu likhen mantraṃ tasya siddhir acañcalā || 45 ||
bhūrjapatre likhen mantraṃ guruṇā ca maheśvarī ||
dhyānadhāraṇayogena dhārayed yas tu ⟪samāhi⟫[[bhakti]]taḥ || 46 ||
acirāt tasya siddhiḥ syān nātra kāryyā vicāraṇā || 46(!) || (fol. 160v3–6 and the lower margin)

Colophon

iti śrīrudrayāmale [[sarvakāmapradaṃ nāma]] śrīugratārākavacaṃ sampūrṇam ||    || (fol. 160v6)

Microfilm Details

Reel No. A 1215/69

Date of Filming 21-04-1987

Exposures 7

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 10-09-2013